खुण्ड् धातुरूपाणि - खुडिँ खण्डने - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खुण्ड्यात् / खुण्ड्याद्
खुण्ड्यास्ताम्
खुण्ड्यासुः
मध्यम
खुण्ड्याः
खुण्ड्यास्तम्
खुण्ड्यास्त
उत्तम
खुण्ड्यासम्
खुण्ड्यास्व
खुण्ड्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डयिषीष्ट / खुण्डिषीष्ट
खुण्डयिषीयास्ताम् / खुण्डिषीयास्ताम्
खुण्डयिषीरन् / खुण्डिषीरन्
मध्यम
खुण्डयिषीष्ठाः / खुण्डिषीष्ठाः
खुण्डयिषीयास्थाम् / खुण्डिषीयास्थाम्
खुण्डयिषीढ्वम् / खुण्डयिषीध्वम् / खुण्डिषीध्वम्
उत्तम
खुण्डयिषीय / खुण्डिषीय
खुण्डयिषीवहि / खुण्डिषीवहि
खुण्डयिषीमहि / खुण्डिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खुण्डिषीष्ट / खुण्डयिषीष्ट
खुण्डिषीयास्ताम् / खुण्डयिषीयास्ताम्
खुण्डिषीरन् / खुण्डयिषीरन्
मध्यम
खुण्डिषीष्ठाः / खुण्डयिषीष्ठाः
खुण्डिषीयास्थाम् / खुण्डयिषीयास्थाम्
खुण्डिषीध्वम् / खुण्डयिषीढ्वम् / खुण्डयिषीध्वम्
उत्तम
खुण्डिषीय / खुण्डयिषीय
खुण्डिषीवहि / खुण्डयिषीवहि
खुण्डिषीमहि / खुण्डयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः