खाद् + णिच् धातुरूपाणि - लुङ् लकारः

खादृँ भक्षणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचीखदत् / अचीखदद्
अचीखदताम्
अचीखदन्
मध्यम
अचीखदः
अचीखदतम्
अचीखदत
उत्तम
अचीखदम्
अचीखदाव
अचीखदाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचीखदत
अचीखदेताम्
अचीखदन्त
मध्यम
अचीखदथाः
अचीखदेथाम्
अचीखदध्वम्
उत्तम
अचीखदे
अचीखदावहि
अचीखदामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखादि
अखादिषाताम् / अखादयिषाताम्
अखादिषत / अखादयिषत
मध्यम
अखादिष्ठाः / अखादयिष्ठाः
अखादिषाथाम् / अखादयिषाथाम्
अखादिढ्वम् / अखादयिढ्वम् / अखादयिध्वम्
उत्तम
अखादिषि / अखादयिषि
अखादिष्वहि / अखादयिष्वहि
अखादिष्महि / अखादयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः