खाद् + णिच् धातुरूपाणि - लिट् लकारः

खादृँ भक्षणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खादयाञ्चकार / खादयांचकार / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्रतुः / खादयांचक्रतुः / खादयाम्बभूवतुः / खादयांबभूवतुः / खादयामासतुः
खादयाञ्चक्रुः / खादयांचक्रुः / खादयाम्बभूवुः / खादयांबभूवुः / खादयामासुः
मध्यम
खादयाञ्चकर्थ / खादयांचकर्थ / खादयाम्बभूविथ / खादयांबभूविथ / खादयामासिथ
खादयाञ्चक्रथुः / खादयांचक्रथुः / खादयाम्बभूवथुः / खादयांबभूवथुः / खादयामासथुः
खादयाञ्चक्र / खादयांचक्र / खादयाम्बभूव / खादयांबभूव / खादयामास
उत्तम
खादयाञ्चकर / खादयांचकर / खादयाञ्चकार / खादयांचकार / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चकृव / खादयांचकृव / खादयाम्बभूविव / खादयांबभूविव / खादयामासिव
खादयाञ्चकृम / खादयांचकृम / खादयाम्बभूविम / खादयांबभूविम / खादयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चक्राते / खादयांचक्राते / खादयाम्बभूवतुः / खादयांबभूवतुः / खादयामासतुः
खादयाञ्चक्रिरे / खादयांचक्रिरे / खादयाम्बभूवुः / खादयांबभूवुः / खादयामासुः
मध्यम
खादयाञ्चकृषे / खादयांचकृषे / खादयाम्बभूविथ / खादयांबभूविथ / खादयामासिथ
खादयाञ्चक्राथे / खादयांचक्राथे / खादयाम्बभूवथुः / खादयांबभूवथुः / खादयामासथुः
खादयाञ्चकृढ्वे / खादयांचकृढ्वे / खादयाम्बभूव / खादयांबभूव / खादयामास
उत्तम
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूव / खादयांबभूव / खादयामास
खादयाञ्चकृवहे / खादयांचकृवहे / खादयाम्बभूविव / खादयांबभूविव / खादयामासिव
खादयाञ्चकृमहे / खादयांचकृमहे / खादयाम्बभूविम / खादयांबभूविम / खादयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूवे / खादयांबभूवे / खादयामाहे
खादयाञ्चक्राते / खादयांचक्राते / खादयाम्बभूवाते / खादयांबभूवाते / खादयामासाते
खादयाञ्चक्रिरे / खादयांचक्रिरे / खादयाम्बभूविरे / खादयांबभूविरे / खादयामासिरे
मध्यम
खादयाञ्चकृषे / खादयांचकृषे / खादयाम्बभूविषे / खादयांबभूविषे / खादयामासिषे
खादयाञ्चक्राथे / खादयांचक्राथे / खादयाम्बभूवाथे / खादयांबभूवाथे / खादयामासाथे
खादयाञ्चकृढ्वे / खादयांचकृढ्वे / खादयाम्बभूविध्वे / खादयांबभूविध्वे / खादयाम्बभूविढ्वे / खादयांबभूविढ्वे / खादयामासिध्वे
उत्तम
खादयाञ्चक्रे / खादयांचक्रे / खादयाम्बभूवे / खादयांबभूवे / खादयामाहे
खादयाञ्चकृवहे / खादयांचकृवहे / खादयाम्बभूविवहे / खादयांबभूविवहे / खादयामासिवहे
खादयाञ्चकृमहे / खादयांचकृमहे / खादयाम्बभूविमहे / खादयांबभूविमहे / खादयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः