खल् धातुरूपाणि - खलँ सञ्चलने सञ्चये च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखलिष्यत् / अखलिष्यद्
अखलिष्यताम्
अखलिष्यन्
मध्यम
अखलिष्यः
अखलिष्यतम्
अखलिष्यत
उत्तम
अखलिष्यम्
अखलिष्याव
अखलिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखलिष्यत
अखलिष्येताम्
अखलिष्यन्त
मध्यम
अखलिष्यथाः
अखलिष्येथाम्
अखलिष्यध्वम्
उत्तम
अखलिष्ये
अखलिष्यावहि
अखलिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः