खल् धातुरूपाणि - खलँ सञ्चलने सञ्चये च - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चखाल
चखलतुः
चखलुः
मध्यम
चखलिथ
चखलथुः
चखल
उत्तम
चखल / चखाल
चखलिव
चखलिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चखले
चखलाते
चखलिरे
मध्यम
चखलिषे
चखलाथे
चखलिढ्वे / चखलिध्वे
उत्तम
चखले
चखलिवहे
चखलिमहे
 


सनादि प्रत्ययाः

उपसर्गाः