खन् धातुरूपाणि - लृङ् लकारः

खनुँ अवदारणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखनिष्यत् / अखनिष्यद्
अखनिष्यताम्
अखनिष्यन्
मध्यम
अखनिष्यः
अखनिष्यतम्
अखनिष्यत
उत्तम
अखनिष्यम्
अखनिष्याव
अखनिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखनिष्यत
अखनिष्येताम्
अखनिष्यन्त
मध्यम
अखनिष्यथाः
अखनिष्येथाम्
अखनिष्यध्वम्
उत्तम
अखनिष्ये
अखनिष्यावहि
अखनिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखनिष्यत
अखनिष्येताम्
अखनिष्यन्त
मध्यम
अखनिष्यथाः
अखनिष्येथाम्
अखनिष्यध्वम्
उत्तम
अखनिष्ये
अखनिष्यावहि
अखनिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः