खन् धातुरूपाणि - लिट् लकारः

खनुँ अवदारणे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चखान
चख्नतुः
चख्नुः
मध्यम
चखनिथ
चख्नथुः
चख्न
उत्तम
चखन / चखान
चख्निव
चख्निम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चख्ने
चख्नाते
चख्निरे
मध्यम
चख्निषे
चख्नाथे
चख्निध्वे
उत्तम
चख्ने
चख्निवहे
चख्निमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चख्ने
चख्नाते
चख्निरे
मध्यम
चख्निषे
चख्नाथे
चख्निध्वे
उत्तम
चख्ने
चख्निवहे
चख्निमहे
 


सनादि प्रत्ययाः

उपसर्गाः