क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्ष्णविष्यति
क्ष्णविष्यतः
क्ष्णविष्यन्ति
मध्यम
क्ष्णविष्यसि
क्ष्णविष्यथः
क्ष्णविष्यथ
उत्तम
क्ष्णविष्यामि
क्ष्णविष्यावः
क्ष्णविष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्ष्णाविष्यते / क्ष्णविष्यते
क्ष्णाविष्येते / क्ष्णविष्येते
क्ष्णाविष्यन्ते / क्ष्णविष्यन्ते
मध्यम
क्ष्णाविष्यसे / क्ष्णविष्यसे
क्ष्णाविष्येथे / क्ष्णविष्येथे
क्ष्णाविष्यध्वे / क्ष्णविष्यध्वे
उत्तम
क्ष्णाविष्ये / क्ष्णविष्ये
क्ष्णाविष्यावहे / क्ष्णविष्यावहे
क्ष्णाविष्यामहे / क्ष्णविष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः