क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्ष्णविष्यत् / अक्ष्णविष्यद्
अक्ष्णविष्यताम्
अक्ष्णविष्यन्
मध्यम
अक्ष्णविष्यः
अक्ष्णविष्यतम्
अक्ष्णविष्यत
उत्तम
अक्ष्णविष्यम्
अक्ष्णविष्याव
अक्ष्णविष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्ष्णाविष्यत / अक्ष्णविष्यत
अक्ष्णाविष्येताम् / अक्ष्णविष्येताम्
अक्ष्णाविष्यन्त / अक्ष्णविष्यन्त
मध्यम
अक्ष्णाविष्यथाः / अक्ष्णविष्यथाः
अक्ष्णाविष्येथाम् / अक्ष्णविष्येथाम्
अक्ष्णाविष्यध्वम् / अक्ष्णविष्यध्वम्
उत्तम
अक्ष्णाविष्ये / अक्ष्णविष्ये
अक्ष्णाविष्यावहि / अक्ष्णविष्यावहि
अक्ष्णाविष्यामहि / अक्ष्णविष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः