क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्ष्णविता
क्ष्णवितारौ
क्ष्णवितारः
मध्यम
क्ष्णवितासि
क्ष्णवितास्थः
क्ष्णवितास्थ
उत्तम
क्ष्णवितास्मि
क्ष्णवितास्वः
क्ष्णवितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्ष्णाविता / क्ष्णविता
क्ष्णावितारौ / क्ष्णवितारौ
क्ष्णावितारः / क्ष्णवितारः
मध्यम
क्ष्णावितासे / क्ष्णवितासे
क्ष्णावितासाथे / क्ष्णवितासाथे
क्ष्णाविताध्वे / क्ष्णविताध्वे
उत्तम
क्ष्णाविताहे / क्ष्णविताहे
क्ष्णावितास्वहे / क्ष्णवितास्वहे
क्ष्णावितास्महे / क्ष्णवितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः