क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्ष्णावीत् / अक्ष्णावीद्
अक्ष्णाविष्टाम्
अक्ष्णाविषुः
मध्यम
अक्ष्णावीः
अक्ष्णाविष्टम्
अक्ष्णाविष्ट
उत्तम
अक्ष्णाविषम्
अक्ष्णाविष्व
अक्ष्णाविष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्ष्णावि
अक्ष्णाविषाताम् / अक्ष्णविषाताम्
अक्ष्णाविषत / अक्ष्णविषत
मध्यम
अक्ष्णाविष्ठाः / अक्ष्णविष्ठाः
अक्ष्णाविषाथाम् / अक्ष्णविषाथाम्
अक्ष्णाविढ्वम् / अक्ष्णाविध्वम् / अक्ष्णविढ्वम् / अक्ष्णविध्वम्
उत्तम
अक्ष्णाविषि / अक्ष्णविषि
अक्ष्णाविष्वहि / अक्ष्णविष्वहि
अक्ष्णाविष्महि / अक्ष्णविष्महि
 


सनादि प्रत्ययाः

उपसर्गाः