क्ष्णु धातुरूपाणि - क्ष्णु तेजने - अदादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्ष्णूयात् / क्ष्णूयाद्
क्ष्णूयास्ताम्
क्ष्णूयासुः
मध्यम
क्ष्णूयाः
क्ष्णूयास्तम्
क्ष्णूयास्त
उत्तम
क्ष्णूयासम्
क्ष्णूयास्व
क्ष्णूयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्ष्णाविषीष्ट / क्ष्णविषीष्ट
क्ष्णाविषीयास्ताम् / क्ष्णविषीयास्ताम्
क्ष्णाविषीरन् / क्ष्णविषीरन्
मध्यम
क्ष्णाविषीष्ठाः / क्ष्णविषीष्ठाः
क्ष्णाविषीयास्थाम् / क्ष्णविषीयास्थाम्
क्ष्णाविषीढ्वम् / क्ष्णाविषीध्वम् / क्ष्णविषीढ्वम् / क्ष्णविषीध्वम्
उत्तम
क्ष्णाविषीय / क्ष्णविषीय
क्ष्णाविषीवहि / क्ष्णविषीवहि
क्ष्णाविषीमहि / क्ष्णविषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः