क्षुद् धातुरूपाणि - क्षुदिँर् सम्प्रेषणे - रुधादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षुणत् / अक्षुणद्
अक्षुन्ताम् / अक्षुन्त्ताम्
अक्षुन्दन्
मध्यम
अक्षुणः / अक्षुणत् / अक्षुणद्
अक्षुन्तम् / अक्षुन्त्तम्
अक्षुन्त / अक्षुन्त्त
उत्तम
अक्षुणदम्
अक्षुन्द्व
अक्षुन्द्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षुन्त / अक्षुन्त्त
अक्षुन्दाताम्
अक्षुन्दत
मध्यम
अक्षुन्थाः / अक्षुन्त्थाः
अक्षुन्दाथाम्
अक्षुन्ध्वम् / अक्षुन्द्ध्वम्
उत्तम
अक्षुन्दि
अक्षुन्द्वहि
अक्षुन्द्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षुद्यत
अक्षुद्येताम्
अक्षुद्यन्त
मध्यम
अक्षुद्यथाः
अक्षुद्येथाम्
अक्षुद्यध्वम्
उत्तम
अक्षुद्ये
अक्षुद्यावहि
अक्षुद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः