क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षयिष्यति
क्षयिष्यतः
क्षयिष्यन्ति
मध्यम
क्षयिष्यसि
क्षयिष्यथः
क्षयिष्यथ
उत्तम
क्षयिष्यामि
क्षयिष्यावः
क्षयिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षायिष्यते / क्षयिष्यते
क्षायिष्येते / क्षयिष्येते
क्षायिष्यन्ते / क्षयिष्यन्ते
मध्यम
क्षायिष्यसे / क्षयिष्यसे
क्षायिष्येथे / क्षयिष्येथे
क्षायिष्यध्वे / क्षयिष्यध्वे
उत्तम
क्षायिष्ये / क्षयिष्ये
क्षायिष्यावहे / क्षयिष्यावहे
क्षायिष्यामहे / क्षयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः