क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षायीत् / अक्षायीद्
अक्षायिष्टाम्
अक्षायिषुः
मध्यम
अक्षायीः
अक्षायिष्टम्
अक्षायिष्ट
उत्तम
अक्षायिषम्
अक्षायिष्व
अक्षायिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षायि
अक्षायिषाताम् / अक्षयिषाताम्
अक्षायिषत / अक्षयिषत
मध्यम
अक्षायिष्ठाः / अक्षयिष्ठाः
अक्षायिषाथाम् / अक्षयिषाथाम्
अक्षायिढ्वम् / अक्षायिध्वम् / अक्षयिढ्वम् / अक्षयिध्वम्
उत्तम
अक्षायिषि / अक्षयिषि
अक्षायिष्वहि / अक्षयिष्वहि
अक्षायिष्महि / अक्षयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः