क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षपयिष्यत् / अक्षपयिष्यद् / अक्षापयिष्यत् / अक्षापयिष्यद्
अक्षपयिष्यताम् / अक्षापयिष्यताम्
अक्षपयिष्यन् / अक्षापयिष्यन्
मध्यम
अक्षपयिष्यः / अक्षापयिष्यः
अक्षपयिष्यतम् / अक्षापयिष्यतम्
अक्षपयिष्यत / अक्षापयिष्यत
उत्तम
अक्षपयिष्यम् / अक्षापयिष्यम्
अक्षपयिष्याव / अक्षापयिष्याव
अक्षपयिष्याम / अक्षापयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षपयिष्यत / अक्षापयिष्यत
अक्षपयिष्येताम् / अक्षापयिष्येताम्
अक्षपयिष्यन्त / अक्षापयिष्यन्त
मध्यम
अक्षपयिष्यथाः / अक्षापयिष्यथाः
अक्षपयिष्येथाम् / अक्षापयिष्येथाम्
अक्षपयिष्यध्वम् / अक्षापयिष्यध्वम्
उत्तम
अक्षपयिष्ये / अक्षापयिष्ये
अक्षपयिष्यावहि / अक्षापयिष्यावहि
अक्षपयिष्यामहि / अक्षापयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षापिष्यत / अक्षपिष्यत / अक्षपयिष्यत / अक्षापयिष्यत
अक्षापिष्येताम् / अक्षपिष्येताम् / अक्षपयिष्येताम् / अक्षापयिष्येताम्
अक्षापिष्यन्त / अक्षपिष्यन्त / अक्षपयिष्यन्त / अक्षापयिष्यन्त
मध्यम
अक्षापिष्यथाः / अक्षपिष्यथाः / अक्षपयिष्यथाः / अक्षापयिष्यथाः
अक्षापिष्येथाम् / अक्षपिष्येथाम् / अक्षपयिष्येथाम् / अक्षापयिष्येथाम्
अक्षापिष्यध्वम् / अक्षपिष्यध्वम् / अक्षपयिष्यध्वम् / अक्षापयिष्यध्वम्
उत्तम
अक्षापिष्ये / अक्षपिष्ये / अक्षपयिष्ये / अक्षापयिष्ये
अक्षापिष्यावहि / अक्षपिष्यावहि / अक्षपयिष्यावहि / अक्षापयिष्यावहि
अक्षापिष्यामहि / अक्षपिष्यामहि / अक्षपयिष्यामहि / अक्षापयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः