क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयति / क्षापयति
क्षपयतः / क्षापयतः
क्षपयन्ति / क्षापयन्ति
मध्यम
क्षपयसि / क्षापयसि
क्षपयथः / क्षापयथः
क्षपयथ / क्षापयथ
उत्तम
क्षपयामि / क्षापयामि
क्षपयावः / क्षापयावः
क्षपयामः / क्षापयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षपयते / क्षापयते
क्षपयेते / क्षापयेते
क्षपयन्ते / क्षापयन्ते
मध्यम
क्षपयसे / क्षापयसे
क्षपयेथे / क्षापयेथे
क्षपयध्वे / क्षापयध्वे
उत्तम
क्षपये / क्षापये
क्षपयावहे / क्षापयावहे
क्षपयामहे / क्षापयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्षप्यते / क्षाप्यते
क्षप्येते / क्षाप्येते
क्षप्यन्ते / क्षाप्यन्ते
मध्यम
क्षप्यसे / क्षाप्यसे
क्षप्येथे / क्षाप्येथे
क्षप्यध्वे / क्षाप्यध्वे
उत्तम
क्षप्ये / क्षाप्ये
क्षप्यावहे / क्षाप्यावहे
क्षप्यामहे / क्षाप्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः