क्षप् धातुरूपाणि - क्षपँ प्रेरणे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्षपयत् / अक्षपयद् / अक्षापयत् / अक्षापयद्
अक्षपयताम् / अक्षापयताम्
अक्षपयन् / अक्षापयन्
मध्यम
अक्षपयः / अक्षापयः
अक्षपयतम् / अक्षापयतम्
अक्षपयत / अक्षापयत
उत्तम
अक्षपयम् / अक्षापयम्
अक्षपयाव / अक्षापयाव
अक्षपयाम / अक्षापयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षपयत / अक्षापयत
अक्षपयेताम् / अक्षापयेताम्
अक्षपयन्त / अक्षापयन्त
मध्यम
अक्षपयथाः / अक्षापयथाः
अक्षपयेथाम् / अक्षापयेथाम्
अक्षपयध्वम् / अक्षापयध्वम्
उत्तम
अक्षपये / अक्षापये
अक्षपयावहि / अक्षापयावहि
अक्षपयामहि / अक्षापयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्षप्यत / अक्षाप्यत
अक्षप्येताम् / अक्षाप्येताम्
अक्षप्यन्त / अक्षाप्यन्त
मध्यम
अक्षप्यथाः / अक्षाप्यथाः
अक्षप्येथाम् / अक्षाप्येथाम्
अक्षप्यध्वम् / अक्षाप्यध्वम्
उत्तम
अक्षप्ये / अक्षाप्ये
अक्षप्यावहि / अक्षाप्यावहि
अक्षप्यामहि / अक्षाप्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः