क्वथ् धातुरूपाणि - लोट् लकारः

क्वथेँ निष्पाके - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्वथतात् / क्वथताद् / क्वथतु
क्वथताम्
क्वथन्तु
मध्यम
क्वथतात् / क्वथताद् / क्वथ
क्वथतम्
क्वथत
उत्तम
क्वथानि
क्वथाव
क्वथाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्वथ्यताम्
क्वथ्येताम्
क्वथ्यन्ताम्
मध्यम
क्वथ्यस्व
क्वथ्येथाम्
क्वथ्यध्वम्
उत्तम
क्वथ्यै
क्वथ्यावहै
क्वथ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः