क्वथ् धातुरूपाणि - लिट् लकारः

क्वथेँ निष्पाके - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चक्वाथ
चक्वथतुः
चक्वथुः
मध्यम
चक्वथिथ
चक्वथथुः
चक्वथ
उत्तम
चक्वथ / चक्वाथ
चक्वथिव
चक्वथिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चक्वथे
चक्वथाते
चक्वथिरे
मध्यम
चक्वथिषे
चक्वथाथे
चक्वथिध्वे
उत्तम
चक्वथे
चक्वथिवहे
चक्वथिमहे
 


सनादि प्रत्ययाः

उपसर्गाः