क्वथ् धातुरूपाणि - लट् लकारः

क्वथेँ निष्पाके - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
क्वथति
क्वथतः
क्वथन्ति
मध्यम
क्वथसि
क्वथथः
क्वथथ
उत्तम
क्वथामि
क्वथावः
क्वथामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्वथ्यते
क्वथ्येते
क्वथ्यन्ते
मध्यम
क्वथ्यसे
क्वथ्येथे
क्वथ्यध्वे
उत्तम
क्वथ्ये
क्वथ्यावहे
क्वथ्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः