क्वथ् धातुरूपाणि - लङ् लकारः

क्वथेँ निष्पाके - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्वथत् / अक्वथद्
अक्वथताम्
अक्वथन्
मध्यम
अक्वथः
अक्वथतम्
अक्वथत
उत्तम
अक्वथम्
अक्वथाव
अक्वथाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अक्वथ्यत
अक्वथ्येताम्
अक्वथ्यन्त
मध्यम
अक्वथ्यथाः
अक्वथ्येथाम्
अक्वथ्यध्वम्
उत्तम
अक्वथ्ये
अक्वथ्यावहि
अक्वथ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः