क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अक्लिन्दत् / अक्लिन्दद्
अक्लिन्दताम्
अक्लिन्दन्
मध्यम
अक्लिन्दः
अक्लिन्दतम्
अक्लिन्दत
उत्तम
अक्लिन्दम्
अक्लिन्दाव
अक्लिन्दाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अक्लिन्द्यत
अक्लिन्द्येताम्
अक्लिन्द्यन्त
मध्यम
अक्लिन्द्यथाः
अक्लिन्द्येथाम्
अक्लिन्द्यध्वम्
उत्तम
अक्लिन्द्ये
अक्लिन्द्यावहि
अक्लिन्द्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः