क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चक्रतुः / चिक्लिन्दिषांचक्रतुः / चिक्लिन्दिषाम्बभूवतुः / चिक्लिन्दिषांबभूवतुः / चिक्लिन्दिषामासतुः
चिक्लिन्दिषाञ्चक्रुः / चिक्लिन्दिषांचक्रुः / चिक्लिन्दिषाम्बभूवुः / चिक्लिन्दिषांबभूवुः / चिक्लिन्दिषामासुः
मध्यम
चिक्लिन्दिषाञ्चकर्थ / चिक्लिन्दिषांचकर्थ / चिक्लिन्दिषाम्बभूविथ / चिक्लिन्दिषांबभूविथ / चिक्लिन्दिषामासिथ
चिक्लिन्दिषाञ्चक्रथुः / चिक्लिन्दिषांचक्रथुः / चिक्लिन्दिषाम्बभूवथुः / चिक्लिन्दिषांबभूवथुः / चिक्लिन्दिषामासथुः
चिक्लिन्दिषाञ्चक्र / चिक्लिन्दिषांचक्र / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
उत्तम
चिक्लिन्दिषाञ्चकर / चिक्लिन्दिषांचकर / चिक्लिन्दिषाञ्चकार / चिक्लिन्दिषांचकार / चिक्लिन्दिषाम्बभूव / चिक्लिन्दिषांबभूव / चिक्लिन्दिषामास
चिक्लिन्दिषाञ्चकृव / चिक्लिन्दिषांचकृव / चिक्लिन्दिषाम्बभूविव / चिक्लिन्दिषांबभूविव / चिक्लिन्दिषामासिव
चिक्लिन्दिषाञ्चकृम / चिक्लिन्दिषांचकृम / चिक्लिन्दिषाम्बभूविम / चिक्लिन्दिषांबभूविम / चिक्लिन्दिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषाञ्चक्राते / चिक्लिन्दिषांचक्राते / चिक्लिन्दिषाम्बभूवाते / चिक्लिन्दिषांबभूवाते / चिक्लिन्दिषामासाते
चिक्लिन्दिषाञ्चक्रिरे / चिक्लिन्दिषांचक्रिरे / चिक्लिन्दिषाम्बभूविरे / चिक्लिन्दिषांबभूविरे / चिक्लिन्दिषामासिरे
मध्यम
चिक्लिन्दिषाञ्चकृषे / चिक्लिन्दिषांचकृषे / चिक्लिन्दिषाम्बभूविषे / चिक्लिन्दिषांबभूविषे / चिक्लिन्दिषामासिषे
चिक्लिन्दिषाञ्चक्राथे / चिक्लिन्दिषांचक्राथे / चिक्लिन्दिषाम्बभूवाथे / चिक्लिन्दिषांबभूवाथे / चिक्लिन्दिषामासाथे
चिक्लिन्दिषाञ्चकृढ्वे / चिक्लिन्दिषांचकृढ्वे / चिक्लिन्दिषाम्बभूविध्वे / चिक्लिन्दिषांबभूविध्वे / चिक्लिन्दिषाम्बभूविढ्वे / चिक्लिन्दिषांबभूविढ्वे / चिक्लिन्दिषामासिध्वे
उत्तम
चिक्लिन्दिषाञ्चक्रे / चिक्लिन्दिषांचक्रे / चिक्लिन्दिषाम्बभूवे / चिक्लिन्दिषांबभूवे / चिक्लिन्दिषामाहे
चिक्लिन्दिषाञ्चकृवहे / चिक्लिन्दिषांचकृवहे / चिक्लिन्दिषाम्बभूविवहे / चिक्लिन्दिषांबभूविवहे / चिक्लिन्दिषामासिवहे
चिक्लिन्दिषाञ्चकृमहे / चिक्लिन्दिषांचकृमहे / चिक्लिन्दिषाम्बभूविमहे / चिक्लिन्दिषांबभूविमहे / चिक्लिन्दिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः