क्लिन्द् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिष्यात् / चिक्लिन्दिष्याद्
चिक्लिन्दिष्यास्ताम्
चिक्लिन्दिष्यासुः
मध्यम
चिक्लिन्दिष्याः
चिक्लिन्दिष्यास्तम्
चिक्लिन्दिष्यास्त
उत्तम
चिक्लिन्दिष्यासम्
चिक्लिन्दिष्यास्व
चिक्लिन्दिष्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्लिन्दिषिषीष्ट
चिक्लिन्दिषिषीयास्ताम्
चिक्लिन्दिषिषीरन्
मध्यम
चिक्लिन्दिषिषीष्ठाः
चिक्लिन्दिषिषीयास्थाम्
चिक्लिन्दिषिषीध्वम्
उत्तम
चिक्लिन्दिषिषीय
चिक्लिन्दिषिषीवहि
चिक्लिन्दिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः