क्लिन्द् + यङ् + णिच् + सन् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चेक्लिन्द्ययिषिता
चेक्लिन्द्ययिषितारौ
चेक्लिन्द्ययिषितारः
मध्यम
चेक्लिन्द्ययिषितासि
चेक्लिन्द्ययिषितास्थः
चेक्लिन्द्ययिषितास्थ
उत्तम
चेक्लिन्द्ययिषितास्मि
चेक्लिन्द्ययिषितास्वः
चेक्लिन्द्ययिषितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चेक्लिन्द्ययिषिता
चेक्लिन्द्ययिषितारौ
चेक्लिन्द्ययिषितारः
मध्यम
चेक्लिन्द्ययिषितासे
चेक्लिन्द्ययिषितासाथे
चेक्लिन्द्ययिषिताध्वे
उत्तम
चेक्लिन्द्ययिषिताहे
चेक्लिन्द्ययिषितास्वहे
चेक्लिन्द्ययिषितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चेक्लिन्द्ययिषिता
चेक्लिन्द्ययिषितारौ
चेक्लिन्द्ययिषितारः
मध्यम
चेक्लिन्द्ययिषितासे
चेक्लिन्द्ययिषितासाथे
चेक्लिन्द्ययिषिताध्वे
उत्तम
चेक्लिन्द्ययिषिताहे
चेक्लिन्द्ययिषितास्वहे
चेक्लिन्द्ययिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः