क्लन्द् + यङ् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाक्लन्द्येत
चाक्लन्द्येयाताम्
चाक्लन्द्येरन्
मध्यम
चाक्लन्द्येथाः
चाक्लन्द्येयाथाम्
चाक्लन्द्येध्वम्
उत्तम
चाक्लन्द्येय
चाक्लन्द्येवहि
चाक्लन्द्येमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाक्लन्द्येत
चाक्लन्द्येयाताम्
चाक्लन्द्येरन्
मध्यम
चाक्लन्द्येथाः
चाक्लन्द्येयाथाम्
चाक्लन्द्येध्वम्
उत्तम
चाक्लन्द्येय
चाक्लन्द्येवहि
चाक्लन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः