क्रन्द् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लुट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
मध्यम
क्रन्दितासि
क्रन्दितास्थः
क्रन्दितास्थ
उत्तम
क्रन्दितास्मि
क्रन्दितास्वः
क्रन्दितास्मः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
क्रन्दिता
क्रन्दितारौ
क्रन्दितारः
मध्यम
क्रन्दितासे
क्रन्दितासाथे
क्रन्दिताध्वे
उत्तम
क्रन्दिताहे
क्रन्दितास्वहे
क्रन्दितास्महे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः