क्रन्द् + यङ् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचाक्रन्द्यत
अचाक्रन्द्येताम्
अचाक्रन्द्यन्त
मध्यम
अचाक्रन्द्यथाः
अचाक्रन्द्येथाम्
अचाक्रन्द्यध्वम्
उत्तम
अचाक्रन्द्ये
अचाक्रन्द्यावहि
अचाक्रन्द्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचाक्रन्द्यत
अचाक्रन्द्येताम्
अचाक्रन्द्यन्त
मध्यम
अचाक्रन्द्यथाः
अचाक्रन्द्येथाम्
अचाक्रन्द्यध्वम्
उत्तम
अचाक्रन्द्ये
अचाक्रन्द्यावहि
अचाक्रन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः