क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यति
चिक्रन्दयिषिष्यतः
चिक्रन्दयिषिष्यन्ति
मध्यम
चिक्रन्दयिषिष्यसि
चिक्रन्दयिषिष्यथः
चिक्रन्दयिषिष्यथ
उत्तम
चिक्रन्दयिषिष्यामि
चिक्रन्दयिषिष्यावः
चिक्रन्दयिषिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यते
चिक्रन्दयिषिष्येते
चिक्रन्दयिषिष्यन्ते
मध्यम
चिक्रन्दयिषिष्यसे
चिक्रन्दयिषिष्येथे
चिक्रन्दयिषिष्यध्वे
उत्तम
चिक्रन्दयिषिष्ये
चिक्रन्दयिषिष्यावहे
चिक्रन्दयिषिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिष्यते
चिक्रन्दयिषिष्येते
चिक्रन्दयिषिष्यन्ते
मध्यम
चिक्रन्दयिषिष्यसे
चिक्रन्दयिषिष्येथे
चिक्रन्दयिषिष्यध्वे
उत्तम
चिक्रन्दयिषिष्ये
चिक्रन्दयिषिष्यावहे
चिक्रन्दयिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः