क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चकार / चिक्रन्दयिषांचकार / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चक्रतुः / चिक्रन्दयिषांचक्रतुः / चिक्रन्दयिषाम्बभूवतुः / चिक्रन्दयिषांबभूवतुः / चिक्रन्दयिषामासतुः
चिक्रन्दयिषाञ्चक्रुः / चिक्रन्दयिषांचक्रुः / चिक्रन्दयिषाम्बभूवुः / चिक्रन्दयिषांबभूवुः / चिक्रन्दयिषामासुः
मध्यम
चिक्रन्दयिषाञ्चकर्थ / चिक्रन्दयिषांचकर्थ / चिक्रन्दयिषाम्बभूविथ / चिक्रन्दयिषांबभूविथ / चिक्रन्दयिषामासिथ
चिक्रन्दयिषाञ्चक्रथुः / चिक्रन्दयिषांचक्रथुः / चिक्रन्दयिषाम्बभूवथुः / चिक्रन्दयिषांबभूवथुः / चिक्रन्दयिषामासथुः
चिक्रन्दयिषाञ्चक्र / चिक्रन्दयिषांचक्र / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
उत्तम
चिक्रन्दयिषाञ्चकर / चिक्रन्दयिषांचकर / चिक्रन्दयिषाञ्चकार / चिक्रन्दयिषांचकार / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चकृव / चिक्रन्दयिषांचकृव / चिक्रन्दयिषाम्बभूविव / चिक्रन्दयिषांबभूविव / चिक्रन्दयिषामासिव
चिक्रन्दयिषाञ्चकृम / चिक्रन्दयिषांचकृम / चिक्रन्दयिषाम्बभूविम / चिक्रन्दयिषांबभूविम / चिक्रन्दयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चक्राते / चिक्रन्दयिषांचक्राते / चिक्रन्दयिषाम्बभूवतुः / चिक्रन्दयिषांबभूवतुः / चिक्रन्दयिषामासतुः
चिक्रन्दयिषाञ्चक्रिरे / चिक्रन्दयिषांचक्रिरे / चिक्रन्दयिषाम्बभूवुः / चिक्रन्दयिषांबभूवुः / चिक्रन्दयिषामासुः
मध्यम
चिक्रन्दयिषाञ्चकृषे / चिक्रन्दयिषांचकृषे / चिक्रन्दयिषाम्बभूविथ / चिक्रन्दयिषांबभूविथ / चिक्रन्दयिषामासिथ
चिक्रन्दयिषाञ्चक्राथे / चिक्रन्दयिषांचक्राथे / चिक्रन्दयिषाम्बभूवथुः / चिक्रन्दयिषांबभूवथुः / चिक्रन्दयिषामासथुः
चिक्रन्दयिषाञ्चकृढ्वे / चिक्रन्दयिषांचकृढ्वे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
उत्तम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूव / चिक्रन्दयिषांबभूव / चिक्रन्दयिषामास
चिक्रन्दयिषाञ्चकृवहे / चिक्रन्दयिषांचकृवहे / चिक्रन्दयिषाम्बभूविव / चिक्रन्दयिषांबभूविव / चिक्रन्दयिषामासिव
चिक्रन्दयिषाञ्चकृमहे / चिक्रन्दयिषांचकृमहे / चिक्रन्दयिषाम्बभूविम / चिक्रन्दयिषांबभूविम / चिक्रन्दयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूवे / चिक्रन्दयिषांबभूवे / चिक्रन्दयिषामाहे
चिक्रन्दयिषाञ्चक्राते / चिक्रन्दयिषांचक्राते / चिक्रन्दयिषाम्बभूवाते / चिक्रन्दयिषांबभूवाते / चिक्रन्दयिषामासाते
चिक्रन्दयिषाञ्चक्रिरे / चिक्रन्दयिषांचक्रिरे / चिक्रन्दयिषाम्बभूविरे / चिक्रन्दयिषांबभूविरे / चिक्रन्दयिषामासिरे
मध्यम
चिक्रन्दयिषाञ्चकृषे / चिक्रन्दयिषांचकृषे / चिक्रन्दयिषाम्बभूविषे / चिक्रन्दयिषांबभूविषे / चिक्रन्दयिषामासिषे
चिक्रन्दयिषाञ्चक्राथे / चिक्रन्दयिषांचक्राथे / चिक्रन्दयिषाम्बभूवाथे / चिक्रन्दयिषांबभूवाथे / चिक्रन्दयिषामासाथे
चिक्रन्दयिषाञ्चकृढ्वे / चिक्रन्दयिषांचकृढ्वे / चिक्रन्दयिषाम्बभूविध्वे / चिक्रन्दयिषांबभूविध्वे / चिक्रन्दयिषाम्बभूविढ्वे / चिक्रन्दयिषांबभूविढ्वे / चिक्रन्दयिषामासिध्वे
उत्तम
चिक्रन्दयिषाञ्चक्रे / चिक्रन्दयिषांचक्रे / चिक्रन्दयिषाम्बभूवे / चिक्रन्दयिषांबभूवे / चिक्रन्दयिषामाहे
चिक्रन्दयिषाञ्चकृवहे / चिक्रन्दयिषांचकृवहे / चिक्रन्दयिषाम्बभूविवहे / चिक्रन्दयिषांबभूविवहे / चिक्रन्दयिषामासिवहे
चिक्रन्दयिषाञ्चकृमहे / चिक्रन्दयिषांचकृमहे / चिक्रन्दयिषाम्बभूविमहे / चिक्रन्दयिषांबभूविमहे / चिक्रन्दयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः