क्रन्द् + णिच्+सन् धातुरूपाणि - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिष्यात् / चिक्रन्दयिष्याद्
चिक्रन्दयिष्यास्ताम्
चिक्रन्दयिष्यासुः
मध्यम
चिक्रन्दयिष्याः
चिक्रन्दयिष्यास्तम्
चिक्रन्दयिष्यास्त
उत्तम
चिक्रन्दयिष्यासम्
चिक्रन्दयिष्यास्व
चिक्रन्दयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिषीष्ट
चिक्रन्दयिषिषीयास्ताम्
चिक्रन्दयिषिषीरन्
मध्यम
चिक्रन्दयिषिषीष्ठाः
चिक्रन्दयिषिषीयास्थाम्
चिक्रन्दयिषिषीध्वम्
उत्तम
चिक्रन्दयिषिषीय
चिक्रन्दयिषिषीवहि
चिक्रन्दयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिक्रन्दयिषिषीष्ट
चिक्रन्दयिषिषीयास्ताम्
चिक्रन्दयिषिषीरन्
मध्यम
चिक्रन्दयिषिषीष्ठाः
चिक्रन्दयिषिषीयास्थाम्
चिक्रन्दयिषिषीध्वम्
उत्तम
चिक्रन्दयिषिषीय
चिक्रन्दयिषिषीवहि
चिक्रन्दयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः