कॄ धातुरूपाणि - कॄञ् हिंसायाम् - क्र्यादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
करीष्यति / करिष्यति
करीष्यतः / करिष्यतः
करीष्यन्ति / करिष्यन्ति
मध्यम
करीष्यसि / करिष्यसि
करीष्यथः / करिष्यथः
करीष्यथ / करिष्यथ
उत्तम
करीष्यामि / करिष्यामि
करीष्यावः / करिष्यावः
करीष्यामः / करिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
करीष्यते / करिष्यते
करीष्येते / करिष्येते
करीष्यन्ते / करिष्यन्ते
मध्यम
करीष्यसे / करिष्यसे
करीष्येथे / करिष्येथे
करीष्यध्वे / करिष्यध्वे
उत्तम
करीष्ये / करिष्ये
करीष्यावहे / करिष्यावहे
करीष्यामहे / करिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कारिष्यते / करीष्यते / करिष्यते
कारिष्येते / करीष्येते / करिष्येते
कारिष्यन्ते / करीष्यन्ते / करिष्यन्ते
मध्यम
कारिष्यसे / करीष्यसे / करिष्यसे
कारिष्येथे / करीष्येथे / करिष्येथे
कारिष्यध्वे / करीष्यध्वे / करिष्यध्वे
उत्तम
कारिष्ये / करीष्ये / करिष्ये
कारिष्यावहे / करीष्यावहे / करिष्यावहे
कारिष्यामहे / करीष्यामहे / करिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः