कॄ धातुरूपाणि - कॄञ् हिंसायाम् - क्र्यादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
करीता / करिता
करीतारौ / करितारौ
करीतारः / करितारः
मध्यम
करीतासि / करितासि
करीतास्थः / करितास्थः
करीतास्थ / करितास्थ
उत्तम
करीतास्मि / करितास्मि
करीतास्वः / करितास्वः
करीतास्मः / करितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
करीता / करिता
करीतारौ / करितारौ
करीतारः / करितारः
मध्यम
करीतासे / करितासे
करीतासाथे / करितासाथे
करीताध्वे / करिताध्वे
उत्तम
करीताहे / करिताहे
करीतास्वहे / करितास्वहे
करीतास्महे / करितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कारिता / करीता / करिता
कारितारौ / करीतारौ / करितारौ
कारितारः / करीतारः / करितारः
मध्यम
कारितासे / करीतासे / करितासे
कारितासाथे / करीतासाथे / करितासाथे
कारिताध्वे / करीताध्वे / करिताध्वे
उत्तम
कारिताहे / करीताहे / करिताहे
कारितास्वहे / करीतास्वहे / करितास्वहे
कारितास्महे / करीतास्महे / करितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः