कॄ धातुरूपाणि - कॄञ् हिंसायाम् - क्र्यादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कीर्यात् / कीर्याद्
कीर्यास्ताम्
कीर्यासुः
मध्यम
कीर्याः
कीर्यास्तम्
कीर्यास्त
उत्तम
कीर्यासम्
कीर्यास्व
कीर्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
करिषीष्ट / कीर्षीष्ट
करिषीयास्ताम् / कीर्षीयास्ताम्
करिषीरन् / कीर्षीरन्
मध्यम
करिषीष्ठाः / कीर्षीष्ठाः
करिषीयास्थाम् / कीर्षीयास्थाम्
करिषीढ्वम् / करिषीध्वम् / कीर्षीढ्वम्
उत्तम
करिषीय / कीर्षीय
करिषीवहि / कीर्षीवहि
करिषीमहि / कीर्षीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कारिषीष्ट / करिषीष्ट / कीर्षीष्ट
कारिषीयास्ताम् / करिषीयास्ताम् / कीर्षीयास्ताम्
कारिषीरन् / करिषीरन् / कीर्षीरन्
मध्यम
कारिषीष्ठाः / करिषीष्ठाः / कीर्षीष्ठाः
कारिषीयास्थाम् / करिषीयास्थाम् / कीर्षीयास्थाम्
कारिषीढ्वम् / कारिषीध्वम् / करिषीढ्वम् / करिषीध्वम् / कीर्षीढ्वम्
उत्तम
कारिषीय / करिषीय / कीर्षीय
कारिषीवहि / करिषीवहि / कीर्षीवहि
कारिषीमहि / करिषीमहि / कीर्षीमहि
 


सनादि प्रत्ययाः

उपसर्गाः