कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकर्ष
चकृषतुः
चकृषुः
मध्यम
चकर्षिथ
चकृषथुः
चकृष
उत्तम
चकर्ष
चकृषिव
चकृषिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकृषे
चकृषाते
चकृषिरे
मध्यम
चकृषिषे
चकृषाथे
चकृषिध्वे
उत्तम
चकृषे
चकृषिवहे
चकृषिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकृषे
चकृषाते
चकृषिरे
मध्यम
चकृषिषे
चकृषाथे
चकृषिध्वे
उत्तम
चकृषे
चकृषिवहे
चकृषिमहे
 


सनादि प्रत्ययाः

उपसर्गाः