कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चरीकृष्यात् / चरीकृष्याद् / चरिकृष्यात् / चरिकृष्याद् / चर्कृष्यात् / चर्कृष्याद्
चरीकृष्याताम् / चरिकृष्याताम् / चर्कृष्याताम्
चरीकृष्युः / चरिकृष्युः / चर्कृष्युः
मध्यम
चरीकृष्याः / चरिकृष्याः / चर्कृष्याः
चरीकृष्यातम् / चरिकृष्यातम् / चर्कृष्यातम्
चरीकृष्यात / चरिकृष्यात / चर्कृष्यात
उत्तम
चरीकृष्याम् / चरिकृष्याम् / चर्कृष्याम्
चरीकृष्याव / चरिकृष्याव / चर्कृष्याव
चरीकृष्याम / चरिकृष्याम / चर्कृष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चरीकृष्येत / चरिकृष्येत / चर्कृष्येत
चरीकृष्येयाताम् / चरिकृष्येयाताम् / चर्कृष्येयाताम्
चरीकृष्येरन् / चरिकृष्येरन् / चर्कृष्येरन्
मध्यम
चरीकृष्येथाः / चरिकृष्येथाः / चर्कृष्येथाः
चरीकृष्येयाथाम् / चरिकृष्येयाथाम् / चर्कृष्येयाथाम्
चरीकृष्येध्वम् / चरिकृष्येध्वम् / चर्कृष्येध्वम्
उत्तम
चरीकृष्येय / चरिकृष्येय / चर्कृष्येय
चरीकृष्येवहि / चरिकृष्येवहि / चर्कृष्येवहि
चरीकृष्येमहि / चरिकृष्येमहि / चर्कृष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः