कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चरीकृष्टात् / चरीकृष्टाद् / चरीकृषीतु / चरीकर्ष्टु / चरिकृष्टात् / चरिकृष्टाद् / चरिकृषीतु / चरिकर्ष्टु / चर्कृष्टात् / चर्कृष्टाद् / चर्कृषीतु / चर्कर्ष्टु
चरीकृष्टाम् / चरिकृष्टाम् / चर्कृष्टाम्
चरीकृषतु / चरिकृषतु / चर्कृषतु
मध्यम
चरीकृष्टात् / चरीकृष्टाद् / चरीकृड्ढि / चरिकृष्टात् / चरिकृष्टाद् / चरिकृड्ढि / चर्कृष्टात् / चर्कृष्टाद् / चर्कृड्ढि
चरीकृष्टम् / चरिकृष्टम् / चर्कृष्टम्
चरीकृष्ट / चरिकृष्ट / चर्कृष्ट
उत्तम
चरीकृषाणि / चरिकृषाणि / चर्कृषाणि
चरीकृषाव / चरिकृषाव / चर्कृषाव
चरीकृषाम / चरिकृषाम / चर्कृषाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चरीकृष्यताम् / चरिकृष्यताम् / चर्कृष्यताम्
चरीकृष्येताम् / चरिकृष्येताम् / चर्कृष्येताम्
चरीकृष्यन्ताम् / चरिकृष्यन्ताम् / चर्कृष्यन्ताम्
मध्यम
चरीकृष्यस्व / चरिकृष्यस्व / चर्कृष्यस्व
चरीकृष्येथाम् / चरिकृष्येथाम् / चर्कृष्येथाम्
चरीकृष्यध्वम् / चरिकृष्यध्वम् / चर्कृष्यध्वम्
उत्तम
चरीकृष्यै / चरिकृष्यै / चर्कृष्यै
चरीकृष्यावहै / चरिकृष्यावहै / चर्कृष्यावहै
चरीकृष्यामहै / चरिकृष्यामहै / चर्कृष्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः