कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचरीकर्षिष्यत् / अचरीकर्षिष्यद् / अचरिकर्षिष्यत् / अचरिकर्षिष्यद् / अचर्कर्षिष्यत् / अचर्कर्षिष्यद्
अचरीकर्षिष्यताम् / अचरिकर्षिष्यताम् / अचर्कर्षिष्यताम्
अचरीकर्षिष्यन् / अचरिकर्षिष्यन् / अचर्कर्षिष्यन्
मध्यम
अचरीकर्षिष्यः / अचरिकर्षिष्यः / अचर्कर्षिष्यः
अचरीकर्षिष्यतम् / अचरिकर्षिष्यतम् / अचर्कर्षिष्यतम्
अचरीकर्षिष्यत / अचरिकर्षिष्यत / अचर्कर्षिष्यत
उत्तम
अचरीकर्षिष्यम् / अचरिकर्षिष्यम् / अचर्कर्षिष्यम्
अचरीकर्षिष्याव / अचरिकर्षिष्याव / अचर्कर्षिष्याव
अचरीकर्षिष्याम / अचरिकर्षिष्याम / अचर्कर्षिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचरीकर्षिष्यत / अचरिकर्षिष्यत / अचर्कर्षिष्यत
अचरीकर्षिष्येताम् / अचरिकर्षिष्येताम् / अचर्कर्षिष्येताम्
अचरीकर्षिष्यन्त / अचरिकर्षिष्यन्त / अचर्कर्षिष्यन्त
मध्यम
अचरीकर्षिष्यथाः / अचरिकर्षिष्यथाः / अचर्कर्षिष्यथाः
अचरीकर्षिष्येथाम् / अचरिकर्षिष्येथाम् / अचर्कर्षिष्येथाम्
अचरीकर्षिष्यध्वम् / अचरिकर्षिष्यध्वम् / अचर्कर्षिष्यध्वम्
उत्तम
अचरीकर्षिष्ये / अचरिकर्षिष्ये / अचर्कर्षिष्ये
अचरीकर्षिष्यावहि / अचरिकर्षिष्यावहि / अचर्कर्षिष्यावहि
अचरीकर्षिष्यामहि / अचरिकर्षिष्यामहि / अचर्कर्षिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः