कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चरीकृषीति / चरीकर्ष्टि / चरिकृषीति / चरिकर्ष्टि / चर्कृषीति / चर्कर्ष्टि
चरीकृष्टः / चरिकृष्टः / चर्कृष्टः
चरीकृषति / चरिकृषति / चर्कृषति
मध्यम
चरीकृषीषि / चरीकर्क्षि / चरिकृषीषि / चरिकर्क्षि / चर्कृषीषि / चर्कर्क्षि
चरीकृष्ठः / चरिकृष्ठः / चर्कृष्ठः
चरीकृष्ठ / चरिकृष्ठ / चर्कृष्ठ
उत्तम
चरीकृषीमि / चरीकर्ष्मि / चरिकृषीमि / चरिकर्ष्मि / चर्कृषीमि / चर्कर्ष्मि
चरीकृष्वः / चरिकृष्वः / चर्कृष्वः
चरीकृष्मः / चरिकृष्मः / चर्कृष्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चरीकृष्यते / चरिकृष्यते / चर्कृष्यते
चरीकृष्येते / चरिकृष्येते / चर्कृष्येते
चरीकृष्यन्ते / चरिकृष्यन्ते / चर्कृष्यन्ते
मध्यम
चरीकृष्यसे / चरिकृष्यसे / चर्कृष्यसे
चरीकृष्येथे / चरिकृष्येथे / चर्कृष्येथे
चरीकृष्यध्वे / चरिकृष्यध्वे / चर्कृष्यध्वे
उत्तम
चरीकृष्ये / चरिकृष्ये / चर्कृष्ये
चरीकृष्यावहे / चरिकृष्यावहे / चर्कृष्यावहे
चरीकृष्यामहे / चरिकृष्यामहे / चर्कृष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः