कृष् + यङ्लुक् धातुरूपाणि - कृषँ विलेखने - तुदादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चरीकृष्यात् / चरीकृष्याद् / चरिकृष्यात् / चरिकृष्याद् / चर्कृष्यात् / चर्कृष्याद्
चरीकृष्यास्ताम् / चरिकृष्यास्ताम् / चर्कृष्यास्ताम्
चरीकृष्यासुः / चरिकृष्यासुः / चर्कृष्यासुः
मध्यम
चरीकृष्याः / चरिकृष्याः / चर्कृष्याः
चरीकृष्यास्तम् / चरिकृष्यास्तम् / चर्कृष्यास्तम्
चरीकृष्यास्त / चरिकृष्यास्त / चर्कृष्यास्त
उत्तम
चरीकृष्यासम् / चरिकृष्यासम् / चर्कृष्यासम्
चरीकृष्यास्व / चरिकृष्यास्व / चर्कृष्यास्व
चरीकृष्यास्म / चरिकृष्यास्म / चर्कृष्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चरीकर्षिषीष्ट / चरिकर्षिषीष्ट / चर्कर्षिषीष्ट
चरीकर्षिषीयास्ताम् / चरिकर्षिषीयास्ताम् / चर्कर्षिषीयास्ताम्
चरीकर्षिषीरन् / चरिकर्षिषीरन् / चर्कर्षिषीरन्
मध्यम
चरीकर्षिषीष्ठाः / चरिकर्षिषीष्ठाः / चर्कर्षिषीष्ठाः
चरीकर्षिषीयास्थाम् / चरिकर्षिषीयास्थाम् / चर्कर्षिषीयास्थाम्
चरीकर्षिषीध्वम् / चरिकर्षिषीध्वम् / चर्कर्षिषीध्वम्
उत्तम
चरीकर्षिषीय / चरिकर्षिषीय / चर्कर्षिषीय
चरीकर्षिषीवहि / चरिकर्षिषीवहि / चर्कर्षिषीवहि
चरीकर्षिषीमहि / चरिकर्षिषीमहि / चर्कर्षिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः