कूर्द् + यङ् धातुरूपाणि - लिट् लकारः

कुर्दँ क्रीडायामेव - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चक्राते / चोकूर्दांचक्राते / चोकूर्दाम्बभूवतुः / चोकूर्दांबभूवतुः / चोकूर्दामासतुः
चोकूर्दाञ्चक्रिरे / चोकूर्दांचक्रिरे / चोकूर्दाम्बभूवुः / चोकूर्दांबभूवुः / चोकूर्दामासुः
मध्यम
चोकूर्दाञ्चकृषे / चोकूर्दांचकृषे / चोकूर्दाम्बभूविथ / चोकूर्दांबभूविथ / चोकूर्दामासिथ
चोकूर्दाञ्चक्राथे / चोकूर्दांचक्राथे / चोकूर्दाम्बभूवथुः / चोकूर्दांबभूवथुः / चोकूर्दामासथुः
चोकूर्दाञ्चकृढ्वे / चोकूर्दांचकृढ्वे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
उत्तम
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूव / चोकूर्दांबभूव / चोकूर्दामास
चोकूर्दाञ्चकृवहे / चोकूर्दांचकृवहे / चोकूर्दाम्बभूविव / चोकूर्दांबभूविव / चोकूर्दामासिव
चोकूर्दाञ्चकृमहे / चोकूर्दांचकृमहे / चोकूर्दाम्बभूविम / चोकूर्दांबभूविम / चोकूर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूवे / चोकूर्दांबभूवे / चोकूर्दामाहे
चोकूर्दाञ्चक्राते / चोकूर्दांचक्राते / चोकूर्दाम्बभूवाते / चोकूर्दांबभूवाते / चोकूर्दामासाते
चोकूर्दाञ्चक्रिरे / चोकूर्दांचक्रिरे / चोकूर्दाम्बभूविरे / चोकूर्दांबभूविरे / चोकूर्दामासिरे
मध्यम
चोकूर्दाञ्चकृषे / चोकूर्दांचकृषे / चोकूर्दाम्बभूविषे / चोकूर्दांबभूविषे / चोकूर्दामासिषे
चोकूर्दाञ्चक्राथे / चोकूर्दांचक्राथे / चोकूर्दाम्बभूवाथे / चोकूर्दांबभूवाथे / चोकूर्दामासाथे
चोकूर्दाञ्चकृढ्वे / चोकूर्दांचकृढ्वे / चोकूर्दाम्बभूविध्वे / चोकूर्दांबभूविध्वे / चोकूर्दाम्बभूविढ्वे / चोकूर्दांबभूविढ्वे / चोकूर्दामासिध्वे
उत्तम
चोकूर्दाञ्चक्रे / चोकूर्दांचक्रे / चोकूर्दाम्बभूवे / चोकूर्दांबभूवे / चोकूर्दामाहे
चोकूर्दाञ्चकृवहे / चोकूर्दांचकृवहे / चोकूर्दाम्बभूविवहे / चोकूर्दांबभूविवहे / चोकूर्दामासिवहे
चोकूर्दाञ्चकृमहे / चोकूर्दांचकृमहे / चोकूर्दाम्बभूविमहे / चोकूर्दांबभूविमहे / चोकूर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः