कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयेत् / कुम्बयेद् / कुम्बेत् / कुम्बेद्
कुम्बयेताम् / कुम्बेताम्
कुम्बयेयुः / कुम्बेयुः
मध्यम
कुम्बयेः / कुम्बेः
कुम्बयेतम् / कुम्बेतम्
कुम्बयेत / कुम्बेत
उत्तम
कुम्बयेयम् / कुम्बेयम्
कुम्बयेव / कुम्बेव
कुम्बयेम / कुम्बेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयेत / कुम्बेत
कुम्बयेयाताम् / कुम्बेयाताम्
कुम्बयेरन् / कुम्बेरन्
मध्यम
कुम्बयेथाः / कुम्बेथाः
कुम्बयेयाथाम् / कुम्बेयाथाम्
कुम्बयेध्वम् / कुम्बेध्वम्
उत्तम
कुम्बयेय / कुम्बेय
कुम्बयेवहि / कुम्बेवहि
कुम्बयेमहि / कुम्बेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्ब्येत
कुम्ब्येयाताम्
कुम्ब्येरन्
मध्यम
कुम्ब्येथाः
कुम्ब्येयाथाम्
कुम्ब्येध्वम्
उत्तम
कुम्ब्येय
कुम्ब्येवहि
कुम्ब्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः