कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयतात् / कुम्बयताद् / कुम्बयतु / कुम्बतात् / कुम्बताद् / कुम्बतु
कुम्बयताम् / कुम्बताम्
कुम्बयन्तु / कुम्बन्तु
मध्यम
कुम्बयतात् / कुम्बयताद् / कुम्बय / कुम्बतात् / कुम्बताद् / कुम्ब
कुम्बयतम् / कुम्बतम्
कुम्बयत / कुम्बत
उत्तम
कुम्बयानि / कुम्बानि
कुम्बयाव / कुम्बाव
कुम्बयाम / कुम्बाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयताम् / कुम्बताम्
कुम्बयेताम् / कुम्बेताम्
कुम्बयन्ताम् / कुम्बन्ताम्
मध्यम
कुम्बयस्व / कुम्बस्व
कुम्बयेथाम् / कुम्बेथाम्
कुम्बयध्वम् / कुम्बध्वम्
उत्तम
कुम्बयै / कुम्बै
कुम्बयावहै / कुम्बावहै
कुम्बयामहै / कुम्बामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्ब्यताम्
कुम्ब्येताम्
कुम्ब्यन्ताम्
मध्यम
कुम्ब्यस्व
कुम्ब्येथाम्
कुम्ब्यध्वम्
उत्तम
कुम्ब्यै
कुम्ब्यावहै
कुम्ब्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः