कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिष्यति / कुम्बिष्यति
कुम्बयिष्यतः / कुम्बिष्यतः
कुम्बयिष्यन्ति / कुम्बिष्यन्ति
मध्यम
कुम्बयिष्यसि / कुम्बिष्यसि
कुम्बयिष्यथः / कुम्बिष्यथः
कुम्बयिष्यथ / कुम्बिष्यथ
उत्तम
कुम्बयिष्यामि / कुम्बिष्यामि
कुम्बयिष्यावः / कुम्बिष्यावः
कुम्बयिष्यामः / कुम्बिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिष्यते / कुम्बिष्यते
कुम्बयिष्येते / कुम्बिष्येते
कुम्बयिष्यन्ते / कुम्बिष्यन्ते
मध्यम
कुम्बयिष्यसे / कुम्बिष्यसे
कुम्बयिष्येथे / कुम्बिष्येथे
कुम्बयिष्यध्वे / कुम्बिष्यध्वे
उत्तम
कुम्बयिष्ये / कुम्बिष्ये
कुम्बयिष्यावहे / कुम्बिष्यावहे
कुम्बयिष्यामहे / कुम्बिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बिष्यते / कुम्बयिष्यते
कुम्बिष्येते / कुम्बयिष्येते
कुम्बिष्यन्ते / कुम्बयिष्यन्ते
मध्यम
कुम्बिष्यसे / कुम्बयिष्यसे
कुम्बिष्येथे / कुम्बयिष्येथे
कुम्बिष्यध्वे / कुम्बयिष्यध्वे
उत्तम
कुम्बिष्ये / कुम्बयिष्ये
कुम्बिष्यावहे / कुम्बयिष्यावहे
कुम्बिष्यामहे / कुम्बयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः