कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बयिष्यत् / अकुम्बयिष्यद् / अकुम्बिष्यत् / अकुम्बिष्यद्
अकुम्बयिष्यताम् / अकुम्बिष्यताम्
अकुम्बयिष्यन् / अकुम्बिष्यन्
मध्यम
अकुम्बयिष्यः / अकुम्बिष्यः
अकुम्बयिष्यतम् / अकुम्बिष्यतम्
अकुम्बयिष्यत / अकुम्बिष्यत
उत्तम
अकुम्बयिष्यम् / अकुम्बिष्यम्
अकुम्बयिष्याव / अकुम्बिष्याव
अकुम्बयिष्याम / अकुम्बिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बयिष्यत / अकुम्बिष्यत
अकुम्बयिष्येताम् / अकुम्बिष्येताम्
अकुम्बयिष्यन्त / अकुम्बिष्यन्त
मध्यम
अकुम्बयिष्यथाः / अकुम्बिष्यथाः
अकुम्बयिष्येथाम् / अकुम्बिष्येथाम्
अकुम्बयिष्यध्वम् / अकुम्बिष्यध्वम्
उत्तम
अकुम्बयिष्ये / अकुम्बिष्ये
अकुम्बयिष्यावहि / अकुम्बिष्यावहि
अकुम्बयिष्यामहि / अकुम्बिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बिष्यत / अकुम्बयिष्यत
अकुम्बिष्येताम् / अकुम्बयिष्येताम्
अकुम्बिष्यन्त / अकुम्बयिष्यन्त
मध्यम
अकुम्बिष्यथाः / अकुम्बयिष्यथाः
अकुम्बिष्येथाम् / अकुम्बयिष्येथाम्
अकुम्बिष्यध्वम् / अकुम्बयिष्यध्वम्
उत्तम
अकुम्बिष्ये / अकुम्बयिष्ये
अकुम्बिष्यावहि / अकुम्बयिष्यावहि
अकुम्बिष्यामहि / अकुम्बयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः