कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिता / कुम्बिता
कुम्बयितारौ / कुम्बितारौ
कुम्बयितारः / कुम्बितारः
मध्यम
कुम्बयितासि / कुम्बितासि
कुम्बयितास्थः / कुम्बितास्थः
कुम्बयितास्थ / कुम्बितास्थ
उत्तम
कुम्बयितास्मि / कुम्बितास्मि
कुम्बयितास्वः / कुम्बितास्वः
कुम्बयितास्मः / कुम्बितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयिता / कुम्बिता
कुम्बयितारौ / कुम्बितारौ
कुम्बयितारः / कुम्बितारः
मध्यम
कुम्बयितासे / कुम्बितासे
कुम्बयितासाथे / कुम्बितासाथे
कुम्बयिताध्वे / कुम्बिताध्वे
उत्तम
कुम्बयिताहे / कुम्बिताहे
कुम्बयितास्वहे / कुम्बितास्वहे
कुम्बयितास्महे / कुम्बितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बिता / कुम्बयिता
कुम्बितारौ / कुम्बयितारौ
कुम्बितारः / कुम्बयितारः
मध्यम
कुम्बितासे / कुम्बयितासे
कुम्बितासाथे / कुम्बयितासाथे
कुम्बिताध्वे / कुम्बयिताध्वे
उत्तम
कुम्बिताहे / कुम्बयिताहे
कुम्बितास्वहे / कुम्बयितास्वहे
कुम्बितास्महे / कुम्बयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः