कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचुकुम्बत् / अचुकुम्बद् / अकुम्बीत् / अकुम्बीद्
अचुकुम्बताम् / अकुम्बिष्टाम्
अचुकुम्बन् / अकुम्बिषुः
मध्यम
अचुकुम्बः / अकुम्बीः
अचुकुम्बतम् / अकुम्बिष्टम्
अचुकुम्बत / अकुम्बिष्ट
उत्तम
अचुकुम्बम् / अकुम्बिषम्
अचुकुम्बाव / अकुम्बिष्व
अचुकुम्बाम / अकुम्बिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचुकुम्बत / अकुम्बिष्ट
अचुकुम्बेताम् / अकुम्बिषाताम्
अचुकुम्बन्त / अकुम्बिषत
मध्यम
अचुकुम्बथाः / अकुम्बिष्ठाः
अचुकुम्बेथाम् / अकुम्बिषाथाम्
अचुकुम्बध्वम् / अकुम्बिढ्वम्
उत्तम
अचुकुम्बे / अकुम्बिषि
अचुकुम्बावहि / अकुम्बिष्वहि
अचुकुम्बामहि / अकुम्बिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बि
अकुम्बिषाताम् / अकुम्बयिषाताम्
अकुम्बिषत / अकुम्बयिषत
मध्यम
अकुम्बिष्ठाः / अकुम्बयिष्ठाः
अकुम्बिषाथाम् / अकुम्बयिषाथाम्
अकुम्बिढ्वम् / अकुम्बयिढ्वम् / अकुम्बयिध्वम्
उत्तम
अकुम्बिषि / अकुम्बयिषि
अकुम्बिष्वहि / अकुम्बयिष्वहि
अकुम्बिष्महि / अकुम्बयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः