कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चकार / कुम्बयांचकार / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
कुम्बयाञ्चक्रतुः / कुम्बयांचक्रतुः / कुम्बयाम्बभूवतुः / कुम्बयांबभूवतुः / कुम्बयामासतुः / चुकुम्बतुः
कुम्बयाञ्चक्रुः / कुम्बयांचक्रुः / कुम्बयाम्बभूवुः / कुम्बयांबभूवुः / कुम्बयामासुः / चुकुम्बुः
मध्यम
कुम्बयाञ्चकर्थ / कुम्बयांचकर्थ / कुम्बयाम्बभूविथ / कुम्बयांबभूविथ / कुम्बयामासिथ / चुकुम्बिथ
कुम्बयाञ्चक्रथुः / कुम्बयांचक्रथुः / कुम्बयाम्बभूवथुः / कुम्बयांबभूवथुः / कुम्बयामासथुः / चुकुम्बथुः
कुम्बयाञ्चक्र / कुम्बयांचक्र / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
उत्तम
कुम्बयाञ्चकर / कुम्बयांचकर / कुम्बयाञ्चकार / कुम्बयांचकार / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्ब
कुम्बयाञ्चकृव / कुम्बयांचकृव / कुम्बयाम्बभूविव / कुम्बयांबभूविव / कुम्बयामासिव / चुकुम्बिव
कुम्बयाञ्चकृम / कुम्बयांचकृम / कुम्बयाम्बभूविम / कुम्बयांबभूविम / कुम्बयामासिम / चुकुम्बिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बे
कुम्बयाञ्चक्राते / कुम्बयांचक्राते / कुम्बयाम्बभूवतुः / कुम्बयांबभूवतुः / कुम्बयामासतुः / चुकुम्बाते
कुम्बयाञ्चक्रिरे / कुम्बयांचक्रिरे / कुम्बयाम्बभूवुः / कुम्बयांबभूवुः / कुम्बयामासुः / चुकुम्बिरे
मध्यम
कुम्बयाञ्चकृषे / कुम्बयांचकृषे / कुम्बयाम्बभूविथ / कुम्बयांबभूविथ / कुम्बयामासिथ / चुकुम्बिषे
कुम्बयाञ्चक्राथे / कुम्बयांचक्राथे / कुम्बयाम्बभूवथुः / कुम्बयांबभूवथुः / कुम्बयामासथुः / चुकुम्बाथे
कुम्बयाञ्चकृढ्वे / कुम्बयांचकृढ्वे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बिध्वे
उत्तम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूव / कुम्बयांबभूव / कुम्बयामास / चुकुम्बे
कुम्बयाञ्चकृवहे / कुम्बयांचकृवहे / कुम्बयाम्बभूविव / कुम्बयांबभूविव / कुम्बयामासिव / चुकुम्बिवहे
कुम्बयाञ्चकृमहे / कुम्बयांचकृमहे / कुम्बयाम्बभूविम / कुम्बयांबभूविम / कुम्बयामासिम / चुकुम्बिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूवे / कुम्बयांबभूवे / कुम्बयामाहे / चुकुम्बे
कुम्बयाञ्चक्राते / कुम्बयांचक्राते / कुम्बयाम्बभूवाते / कुम्बयांबभूवाते / कुम्बयामासाते / चुकुम्बाते
कुम्बयाञ्चक्रिरे / कुम्बयांचक्रिरे / कुम्बयाम्बभूविरे / कुम्बयांबभूविरे / कुम्बयामासिरे / चुकुम्बिरे
मध्यम
कुम्बयाञ्चकृषे / कुम्बयांचकृषे / कुम्बयाम्बभूविषे / कुम्बयांबभूविषे / कुम्बयामासिषे / चुकुम्बिषे
कुम्बयाञ्चक्राथे / कुम्बयांचक्राथे / कुम्बयाम्बभूवाथे / कुम्बयांबभूवाथे / कुम्बयामासाथे / चुकुम्बाथे
कुम्बयाञ्चकृढ्वे / कुम्बयांचकृढ्वे / कुम्बयाम्बभूविध्वे / कुम्बयांबभूविध्वे / कुम्बयाम्बभूविढ्वे / कुम्बयांबभूविढ्वे / कुम्बयामासिध्वे / चुकुम्बिध्वे
उत्तम
कुम्बयाञ्चक्रे / कुम्बयांचक्रे / कुम्बयाम्बभूवे / कुम्बयांबभूवे / कुम्बयामाहे / चुकुम्बे
कुम्बयाञ्चकृवहे / कुम्बयांचकृवहे / कुम्बयाम्बभूविवहे / कुम्बयांबभूविवहे / कुम्बयामासिवहे / चुकुम्बिवहे
कुम्बयाञ्चकृमहे / कुम्बयांचकृमहे / कुम्बयाम्बभूविमहे / कुम्बयांबभूविमहे / कुम्बयामासिमहे / चुकुम्बिमहे
 


सनादि प्रत्ययाः

उपसर्गाः