कुम्ब् धातुरूपाणि - कुबिँ आच्छादने छादने - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बयत् / अकुम्बयद् / अकुम्बत् / अकुम्बद्
अकुम्बयताम् / अकुम्बताम्
अकुम्बयन् / अकुम्बन्
मध्यम
अकुम्बयः / अकुम्बः
अकुम्बयतम् / अकुम्बतम्
अकुम्बयत / अकुम्बत
उत्तम
अकुम्बयम् / अकुम्बम्
अकुम्बयाव / अकुम्बाव
अकुम्बयाम / अकुम्बाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्बयत / अकुम्बत
अकुम्बयेताम् / अकुम्बेताम्
अकुम्बयन्त / अकुम्बन्त
मध्यम
अकुम्बयथाः / अकुम्बथाः
अकुम्बयेथाम् / अकुम्बेथाम्
अकुम्बयध्वम् / अकुम्बध्वम्
उत्तम
अकुम्बये / अकुम्बे
अकुम्बयावहि / अकुम्बावहि
अकुम्बयामहि / अकुम्बामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकुम्ब्यत
अकुम्ब्येताम्
अकुम्ब्यन्त
मध्यम
अकुम्ब्यथाः
अकुम्ब्येथाम्
अकुम्ब्यध्वम्
उत्तम
अकुम्ब्ये
अकुम्ब्यावहि
अकुम्ब्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः